भज गोविंदम, भज गोविंदम, भज गोविंदम मूढ़मते ।।
भज गोविंदम, भज गोविंदम, भज गोविंदम मूढ़मते ।।
भज गोविंदम,भज गोविंदम,भज गोविंदम मूढ़मते ।।
संप्रप्ते सन्निहिते काले,नहि नहि सक्षति डुकृञ्करणे ।।
भज गोविंदम मूढ़मते ।। १ ।।
मूढ़ जहीहि धनागम तृष्णा, कुरु सदबुद्धिं मनसि वितृष्णाम ।।
यल्लभसे निजकर्मोपात्तं, वित्तं तेन विनोदय चित्तम ।।
भज गोविंदम मूढ़मते ।। २ ।।
नारीस्तनभरनाभिदेशं, दृष्टवा मागा मोहावेशम ।।
एतन्मांसवसादिविकारं, मनसि विव्हिन्तय वारंवारम ।।
भज गोविंदम्,मूढ़मते ।। ३ ।।
ननिलीदलगत जलमति तरलं, तदवज जीवित मतिशय चपलम ।।
विद्दि व्याध्यभिमान ग्रस्तं, लोकं शोकहतं च समस्तम ।।
भज गोविंदम्,मूढ़मते ।। ४ ।।
यावद् वित्तोपार्जन सक्तः, तावन् निज परिवारो रक्तः ।।
पश्चाज् जीवति जर्जर देहे, वार्ता कोपि न पृच्छति गेहे ।।
भज गोविंदम्,मूढ़मते ।। ५ ।।
यावत्पवनो निव्सिति देहे, तावत् पृच्छति कुशलं गेहे ।।
गतवति वायौ देहापाये, भार्या भिभ्यति तस्मिन्काये ।।
भज गोविंदम्,मूढ़मते ।। ६ ।।
बालस्तावत् क्रीडासक्तः, तरुणस्तावत्तरुणी रक्तः ।।
वृध्धस्तावच्चिन्तामग्नः, परमे ब्रह्मणि कोपि लग्नः ।।
भज गोविंदम्, मूढ़मते ।। ७ ।।
का ते कान्ता कस्ते पुत्रः, संसारोयमतीव विचित्रः ।।
कस्य त्वं कः कुत आयातः, तत्वं चिन्तय तदिह भ्रातः ।।
भज गोविंदम्, मूढ़मते ।। ८ ।।
सत्संगत्वे निसंगत्वं, निसंगत्वे निर्मोहत्वम् ।।
निर्मोहत्वे निश्चलतत्वं, निश्चलत्वे जीवन्मूक्तिः ।।
भज गोविंदम्, मूढ़मते ।। ९ ।।
वयसे गते कः कामविकारः, शुष्क नीरे कः कासारः ।।
क्षीणे वित्ते कः परिवारः, ज्ञाते तत्वे कः संसारः ।।
भज गोविंदम्,मूढ़मते ।। १० ।।
मा कुरु धनजन यौवनगर्वं, हरति निमेषात्कालःसर्वम् ।।
मायामयमिदमखिलं हित्वा, ब्रह्मपदं त्वं प्रविश विदित्वा ।।
भज गोविंदम्, मूढ़मते ।। ११ ।।
दिनयामिन्यो सायं प्रातः, शिशिरवसन्तौ पुनरायातः ।।
कालःक्रिडति गच्छत्यायुः, तदपि न मुंचत्याशावायुः ।।
भज गोविंदम्, मूढ़मते ।। १२ ।।
का ते कान्ताधनगतचिन्ता, वातुल किं तव नास्ति नियंता ।।
त्रिजगति सज्जनसंगतिरेका, भवति भवार्णवतरणेनौका ।।
भज गोविंदम्, मूढ़मते ।। १३ ।।
जटिलो मुंडी लुंचित केशः, काषायाम्बर बहुकृत वेषः ।।
पश्यन्नपि च न पश्यति मूढः, ह्युदरनिमित्तं बहुकृतवेषः ।।
भज गोविंदम्, मूढ़मते ।। १४ ।।
अंग गलितं पलितं मुंडं, दशनविहीनं जातं तुंडम् ।।
वृध्धो याति गृहित्वा दंडं, तदपि न मुंचत्याशा पिंडम् ।।
भज गोविंदम्, मूढ़मते ।। १५ ।।
अग्रे वह्निःपृष्ठे भानुः, रात्रो चुबुकसमर्पित जानुः ।।
करतलभिक्षस्तरुतलवासः, तद्दपि न मुंचत्याशापाशः ।।
भज गोविंदम्, मूढ़मते ।। १६ ।।
कुरुते गंगासागर गमनं, व्रतपरिपाल न मथवा दानम् ।।
ज्ञानविहीनः सर्वमतेन, भजति न मुकिंत जन्मसतेन ।।
भज गोविंदम्, मूढ़मते ।। १७ ।।
सुरमन्दिर तरुमूल निवासः, शय्या भूतलमजिनं वासः ।।
सर्वपरिग्रह भोग त्यागः, कस्य सुखं न करोति विरागः ।।
भज गोविंदम्, मूढ़मते ।। १८ ।।
योगरतोवा भोगरतोवा, संगरतोवा संगविहीनः ।।
यस्य ब्रम्हणि रमते चित्तं, नन्दति नन्दति नन्दत्येव ।।
भज गोविंदम्, मूढ़मते ।। १९ ।।
भगवद् गीता किंचिदधीता, गंगा जललव कणिका पीता ।।
सकृदपि येन मुरारिसमर्चा, क्रियते तस्य यमेन न चर्चा ।।
भज गोविंदम्,मूढ़मते ।। २० ।।
पुनरपि जननं पुनरपि मरणं, पुनरपि जननी जठरे शयनम् ।।
इह संसारे बहुदुस्तारे, कृपया$पारे पाहि मुरारे ।।
भज गोविंदम्,मूढ़मते ।। २१ ।।
रथ्याचर्पट विरचितकन्थः, पुण्यापुण्य विवर्जितपन्थः ।।
योगी योग नियोजीतचित्तः, रमते बालोन्मत्तवदेव ।।
भज गोविंदम्,मूढ़मते ।। २२ ।।
कस्त्वं कोहं कुत आयातः,का मे जननी कोमे तातः ।।
ईति परिभावय सर्वमसारं,विश्वं त्यक्त्वा स्वप्न विचारम् ।।
भज गोविंदम्,मूढ़मते ।। २३ ।।
त्वयि मयिचान्यत्रैको विष्णुः,व्यर्थंकुप्यसि मय्यसहिष्णुं ।।
भव समचित्तःसर्वत्र त्वं,वांछस्यचिराधदि विष्णुत्वम् ।।
भज गोविंदम्,मूढ़मते ।। २४ ।।
शत्रो मित्रे पुत्रे बन्धौ,मा कुरु यत्नं विग्रहसन्धौ ।।
सर्वस्मिन्नपि पश्यात्मानं,सर्वत्रोत्सृज भेदाज्ञानम् ।।
भज गोविंदम्,मूढ़मते ।। २५ ।।
कामं क्रोधं लोभंमोहं,त्यकत्वात्मानं पश्यति सोहम् ।।
आत्मज्ञानविहिना मूढाः,ते पच्यन्ते नरकनिगूढाः ।।
भज गोविंदम्,मूढ़मते ।। २६ ।।
गेयं गीता नाम सहस्त्रं, ध्येयं श्रीपति रुपमजश्रम् ।।
नेयं सज्जन संगे चित्तं, देयं दीनजनाय च वित्तम् ।।
भज गोविंदम्,मूढ़मते ।। २७ ।।
सुखतः क्रियते रामाभोगः, पश्चाद्धन्त शरीरे रोगः ।।
यद्यपि लोके मरणं शरणं, तदपि न मुंचति पापाचरणम् ।।
भज गोविंदम्,मूढ़मते ।। २८ ।।
अर्थमनर्थं भावय नित्यं, नास्ति ततः सुखलेशः सत्यम् ।।
पुत्रादपि धनभांजां भीतिः, सर्वत्रैषा विहिता रीतिः ।।
भज गोविंदम्, मूढ़मते ।। २९ ।।
प्राणायामं प्रत्याहारं, नित्यानित्य विवेक विचारम् ।।
जाप्यसमेत समाधि विधानं, कुर्ववधानं महदवधानम् ।।
भज गोविंदम्,मूढ़मते ।। ३० ।।
गुरु चरणाम्बुज निर्भर भक्तः,संसारादचिराद् भवमुक्तः ।।
सेन्द्रिय मानस नियमादेवं, द्रक्ष्यसि निज ह्यदयस्थं देवम् ।।
भज गोविंदम्,मूढ़मते ।। ३१ ।।